Collection Of All Spiritual Stuffs.

Tulasi Devi Ashtottara Shatanamavali

with 0 Comment
Tulasi Devi Ashtottara Shatanamavali
Tulsi is a prominent Indian basil that is considered to be very sacred. In the house of every Hindu family, you'll find a Tulsi planted in the courtyard. In certain homes, Tulsi plant is kept in a specially constructed structure and is surrounded by images of Hindu Gods and Goddesses from all four sides. Some people establish a small basil forest, by planting dozens of Tulsi plants in their garden. Such kind of a miniature forest is called "Tulsivan" or "Tulsivrindavan". Thus, Hindus worship Tulsi as a deity.


Tulasi Ashtottara Shatanamavali


ओम् श्री तुलस्यै नमः
ओम् नन्दिन्यै नमः
ओम् देव्यै नमः
ओम् शिखिन्यै नमः
ओम् धारिण्यै नमः
ओम् धात्र्यै नमः
ओम् सावित्र्यै नमः
ओम् सत्यसन्धायै नमः
ओम् कालहारिण्यै नमः
ओम् गौर्यै नमः

ओम् देवगीतायै नमः
ओम् द्रवीयस्यै नमः
ओम् पद्मिन्यै नमः
ओम् सीतायै नमः
ओम् रुक्मिण्यै नमः
ओम् प्रियभूषणायै नमः
ओम् श्रेयस्यै नमः
ओम् श्रीमत्यै नमः
ओम् मान्यायै नमः
ओम् गौर्यै नमः

ओम् गौतमार्चितायै नमः
ओम् त्रेतायै नमः
ओम् त्रिपथगायै नमः
ओम् त्रिपादायै नमः
ओम् त्रैमूर्त्यै नमः
ओम् जगत्रयायै नमः
ओम् त्रासिन्यै नमः
ओम् गात्रायै नमः
ओम् गात्रियायै नमः
ओम् गर्भवारिण्यै नमः

ओम् शोभनायै नमः
ओम् समायै नमः
ओम् द्विरदायै नमः
ओम् आराद्यै नमः
ओम् यज्ञविद्यायै नमः
ओम् महाविद्यायै नमः
ओम् गुह्यविद्यायै नमः
ओम् कामाक्ष्यै नमः
ओम् कुलायै नमः
ओम् श्रीयै नमः

ओम् भूम्यै नमः
ओम् भवित्र्यै नमः
ओम् सावित्र्यै नमः
ओम् सरवेदविदाम्वरायै नमः
ओम् शंखिन्यै नमः
ओम् चक्रिण्यै नमः
ओम् चारिण्यै नमः
ओम् चपलेक्षणायै नमः
ओम् पीताम्बरायै नमः
ओम् प्रोत सोमायै नमः

ओम् सौरसायै नमः
ओम् अक्षिण्यै नमः
ओम् अम्बायै नमः
ओम् सरस्वत्यै नमः
ओम् सम्श्रयायै नमः
ओम् सर्व देवत्यै नमः
ओम् विश्वाश्रयायै नमः
ओम् सुगन्धिन्यै नमः
ओम् सुवासनायै नमः
ओम् वरदायै नमः

ओम् सुश्रोण्यै नमः
ओम् चन्द्रभागायै नमः
ओम् यमुनाप्रियायै नमः
ओम् कावेर्यै नमः
ओम् मणिकर्णिकायै नमः
ओम् अर्चिन्यै नमः
ओम् स्थायिन्यै नमः
ओम् दानप्रदायै नमः
ओम् धनवत्यै नमः
ओम् सोच्यमानसायै नमः

ओम् शुचिन्यै नमः
ओम् श्रेयस्यै नमः
ओम् प्रीतिचिन्तेक्षण्यै नमः
ओम् विभूत्यै नमः
ओम् आकृत्यै नमः
ओम् आविर्भूत्यै नमः
ओम् प्रभाविन्यै नमः
ओम् गन्धिन्यै नमः
ओम् स्वर्गिन्यै नमः
ओम् गदायै नमः

ओम् वेद्यायै नमः
ओम् प्रभायै नमः
ओम् सारस्यै नमः
ओम् सरसिवासायै नमः
ओम् सरस्वत्यै नमः
ओम् शरावत्यै नमः
ओम् रसिन्यै नमः
ओम् काळिन्यै नमः
ओम् श्रेयोवत्यै नमः
ओम् यामायै नमः

ओम् ब्रह्मप्रियायै नमः
ओम् श्यामसुन्दरायै नमः
ओम् रत्नरूपिण्यै नमः
ओम् शमनिधिन्यै नमः
ओम् शतानन्दायै नमः
ओम् शतद्युतये नमः
ओम् शितिकण्ठायै नमः
ओम् प्रयायै नमः
ओम् धात्र्यै नमः
ओम् श्री वृन्दावन्यै नमः

ओम् कृष्णायै नमः
ओम् भक्तवत्सलायै नमः
ओम् गोपिकाक्रीडायै नमः
ओम् हरायै नमः
ओम् अमृतरूपिण्यै नमः
ओम् भूम्यै नमः
ओम् श्री कृष्णकान्तायै नमः
ओम् श्री तुलस्यै नमः


Tulasi Ashtottara Shatanamavali in Kannada


Tulasi Devi Ashtottara Shatanamavali
Tulasi Devi Ashtottara Shatanamavali


0 comments:

Post a Comment